Skip to main content

ŚB 4.1.43

Devanagari

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

Text

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

Synonyms

bhṛguḥ — the great sage Bhṛgu; khyātyām — in his wife, Khyāti; mahā-bhāgaḥ — greatly fortunate; patnyām — unto the wife; putrān — sons; ajījanat — gave birth; dhātāram — Dhātā; ca — also; vidhātāram — Vidhātā; śriyam — a daughter named Śrī; ca bhagavat-parām — and a great devotee of the Lord.

Translation

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.