Skip to main content

ŚB 3.20.39

Devanagari

विससर्ज तनुं तां वैज्योत्‍स्‍नां कान्तिमतीं प्रियाम् ।
त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥

Text

visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ

Synonyms

visasarja — gave up; tanum — form; tām — that; vai — in fact; jyotsnām — moonlight; kānti-matīm — shining; priyām — beloved; te — the Gandharvas; eva — certainly; ca — and; ādaduḥ — took possession; prītyā — gladly; viśvāvasu-puraḥ-gamāḥ — headed by Viśvāvasu.

Translation

After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.