Skip to main content

ŚB 12.9.1

Devanagari

सूत उवाच
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।
नारायणो नरसख: प्रीत आह भृगूद्वहम् ॥ १ ॥

Text

sūta uvāca
saṁstuto bhagavān itthaṁ
mārkaṇḍeyena dhīmatā
nārāyaṇo nara-sakhaḥ
prīta āha bhṛgūdvaham

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; saṁstutaḥ — properly glorified; bhagavān — the Supreme Lord; ittham — in this way; mārkaṇḍeyena — by Mārkaṇḍeya; dhī-matā — the intelligent sage; nārāyaṇaḥ — Lord Nārāyaṇa; nara-sakhaḥ — the friend of Nara; prītaḥ — satisfied; āha — spoke; bhṛgu-udvaham — to the most eminent descendant of Bhṛgu.

Translation

Sūta Gosvāmī said: The Supreme Lord Nārāyaṇa, the friend of Nara, was satisfied by the proper glorification offered by the intelligent sage Mārkaṇḍeya. Thus the Lord addressed that excellent descendant of Bhṛgu.