Skip to main content

ŚB 12.7.5

Devanagari

त्रय्यारुणि: कश्यपश्च सावर्णिरकृतव्रण: ।
वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥

Text

trayyāruṇiḥ kaśyapaś ca
sāvarṇir akṛtavraṇaḥ
vaiśampāyana-hārītau
ṣaḍ vai paurāṇikā ime

Synonyms

trayyāruṇiḥ kaśyapaḥ ca — Trayyāruṇi and Kaśyapa; sāvarṇiḥ akṛta-vraṇaḥ — Sāvarṇi and Akṛtavraṇa; vaiśampāyana-hārītau — Vaiśampāyana and Hārīta; ṣaṭ — six; vai — indeed; paurāṇikāḥ — spiritual masters of the Purāṇas; ime — these.

Translation

Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavraṇa, Vaiśampāyana and Hārīta are the six masters of the Purāṇas.