Skip to main content

ŚB 12.6.8

Devanagari

सूत उवाच
इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणि: ।
जगाम भिक्षुभि: साकं नरदेवेन पूजित: ॥ ८ ॥

Text

sūta uvāca
ity uktas tam anujñāpya
bhagavān bādarāyaṇiḥ
jagāma bhikṣubhiḥ sākaṁ
nara-devena pūjitaḥ

Synonyms

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; iti — thus; uktaḥ — spoken to; tam — him; anujñāpya — giving permission; bhagavān — the powerful saint; bādarāyaṇiḥ — Śukadeva, the son of Bādarāyaṇa Vedavyāsa; jagāma — went away; bhikṣubhiḥ — the renounced sages; sākam — along with; nara-devena — by the King; pūjitaḥ — worshiped.

Translation

Sūta Gosvāmī said: Thus requested, the saintly son of Śrīla Vyāsadeva gave his permission to King Parīkṣit. Then, after being worshiped by the King and all the sages present, Śukadeva departed from that place.