Skip to main content

ŚB 12.12.36

Devanagari

मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजा: ॥ ३६ ॥

Text

mathurāyāṁ nivasatā
yadu-cakrasya yat priyam
kṛtam uddhava-rāmābhyāṁ
yutena hariṇā dvijāḥ

Synonyms

mathurāyām — in Mathurā; nivasatā — by Him who was residing; yadu-cakrasya — for the circle of Yadus; yat — which; priyam — gratifying; kṛtam — was done; uddhava-rāmābhyām — with Uddhava and Balarāma; yutena — joined; hariṇā — by Lord Hari; dvijāḥ — O brāhmaṇas.

Translation

Then, O brāhmaṇas, this scripture recounts how Lord Hari, while residing in Mathurā in the company of Uddhava and Balarāma, performed pastimes for the satisfaction of the Yadu dynasty.