Skip to main content

ŚB 12.12.31-33

Devanagari

दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ।
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतै: ॥ ३१ ॥
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ।
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ॥ ३२ ॥
यज्ञाभिषेक: कृष्णस्य स्त्रीभि: क्रीडा च रात्रिषु ।
शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिन: ॥ ३३ ॥

Text

damanaṁ kāliyasyāher
mahāher nanda-mokṣaṇam
vrata-caryā tu kanyānāṁ
yatra tuṣṭo ’cyuto vrataiḥ
prasādo yajña-patnībhyo
viprāṇāṁ cānutāpanam
govardhanoddhāraṇaṁ ca
śakrasya surabher atha
yajñabhiṣekaḥ kṛṣṇasya
strībhiḥ krīḍā ca rātriṣu
śaṅkhacūḍasya durbuddher
vadho ’riṣṭasya keśinaḥ

Synonyms

damanam — the subduing; kāliyasya — of Kāliya; aheḥ — the snake; mahā-aheḥ — from the great serpent; nanda-mokṣaṇam — the rescue of Mahārāja Nanda; vrata-caryā — the execution of austere vows; tu — and; kanyānām — of the gopīs; yatra — by which; tuṣṭaḥ — became satisfied; acyutaḥ — Lord Kṛṣṇa; vrataiḥ — with their vows; prasādaḥ — the mercy; yajña-patnībhyaḥ — to the wives of the brāhmaṇas performing Vedic sacrifices; viprāṇām — of the brāhmaṇa husbands; ca — and; anutāpanam — the experience of remorse; govardhana-uddhāraṇam — the lifting of Govardhana Hill; ca — and; śakrasya — by Indra; surabheḥ — along with the Surabhi cow; atha — then; yajña-abhiṣekaḥ — the worship and ritual bathing; kṛṣṇasya — of Lord Kṛṣṇa; strībhiḥ — together with the women; krīḍā — the sporting; ca — and; rātriṣu — in the nights; śaṅkhacūḍasya — of the demon Śaṅkhacūḍa; durbuddheḥ — who was foolish; vadhaḥ — the killing; ariṣṭasya — of Ariṣṭa; keśinaḥ — of Keśī.

Translation

The chastisement of the serpent Kāliya; the rescue of Nanda Mahārāja from a great snake; the severe vows performed by the young gopīs, who thus satisfied Lord Kṛṣṇa; the mercy He showed the wives of the Vedic brāhmaṇas, who felt remorse; the lifting of Govardhana Hill followed by the worship and bathing ceremony performed by Indra and the Surabhi cow; Lord Kṛṣṇa’s nocturnal pastimes with the cowherd girls; and the killing of the foolish demons Śaṅkhacūḍa, Ariṣṭa and Keśī — all these pastimes are elaborately recounted.