Skip to main content

ŚB 12.12.23

Devanagari

सौकन्यं चाथ शर्याते: ककुत्स्थस्य च धीमत: ।
खट्‌वाङ्गस्य च मान्धातु: सौभरे: सगरस्य च ॥ २३ ॥

Text

saukanyaṁ cātha śaryāteḥ
kakutsthasya ca dhīmataḥ
khaṭvāṅgasya ca māndhātuḥ
saubhareḥ sagarasya ca

Synonyms

saukanyam — the story of Sukanyā; ca — and; atha — then; śaryāteḥ — that of Śaryāti; kakutsthasya — of Kakutstha; ca — and; dhī-mataḥ — who was an intelligent king; khaṭvāṅgasya — of Khaṭvāṅga; ca — and; māndhātuḥ — of Māndhātā; saubhareḥ — of Saubhari; sagarasya — of Sagara; ca — and.

Translation

The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated.