Skip to main content

ŚB 12.11.39

Devanagari

पूषा धनञ्जयो वात: सुषेण: सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ ३९ ॥

Text

pūṣā dhanañjayo vātaḥ
suṣeṇaḥ surucis tathā
ghṛtācī gautamaś ceti
tapo-māsaṁ nayanty amī

Synonyms

pūṣā dhanañjayaḥ vātaḥ — Pūṣā, Dhanañjaya and Vāta; suṣeṇaḥ suruciḥ — Suṣeṇa and Suruci; tathā — also; ghṛtācī gautamaḥ — Ghṛtācī and Gautama; ca — as well; iti — thus; tapaḥ-māsam — the month of Tapas (Māgha); nayanti — rule; amī — these.

Translation

Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.