Skip to main content

ŚB 12.10.7

Devanagari

अथापि संवदिष्यामो भवान्येतेन साधुना ।
अयं हि परमो लाभो नृणां साधुसमागम: ॥ ७ ॥

Text

athāpi saṁvadiṣyāmo
bhavāny etena sādhunā
ayaṁ hi paramo lābho
nṛṇāṁ sādhu-samāgamaḥ

Synonyms

atha api — nevertheless; saṁvadiṣyāmaḥ — we shall converse; bhavāni — my dear Bhavānī; etena — with this; sādhunā — pure devotee; ayam — this; hi — indeed; paramaḥ — the best; lābhaḥ — gain; nṛṇām — for men; sādhu-samāgamaḥ — the association of saintly devotees.

Translation

Still, my dear Bhavānī, let us talk with this saintly personality. After all, association with saintly devotees is man’s highest achievement.