Skip to main content

ŚB 12.1.29-31

Devanagari

एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।
नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥
भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: ।
किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥
शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: ।
इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥

Text

ete bhokṣyanti pṛthivīṁ
daśa varṣa-śatāni ca
navādhikāṁ ca navatiṁ
maulā ekādaśa kṣitim
bhokṣyanty abda-śatāny aṅga
trīṇi taiḥ saṁsthite tataḥ
kilakilāyāṁ nṛpatayo
bhūtanando ’tha vaṅgiriḥ
śiśunandiś ca tad-bhrātā
yaśonandiḥ pravīrakaḥ
ity ete vai varṣa-śataṁ
bhaviṣyanty adhikāni ṣaṭ

Synonyms

ete — these; bhokṣyanti — will rule; pṛthivīm — the earth; daśa — ten; varṣa-śatāni — centuries; ca — and; nava-adhikām — plus nine; ca — and; navatim — ninety; maulāḥ — the Maulas; ekādaśa — eleven; kṣitim — the world; bhokṣyanti — will rule; abda-śatāni — centuries; aṅga — my dear Parīkṣit; trīṇi — three; taiḥ — they; saṁsthite — when they are all dead; tataḥ — then; kilakilāyām — in the city Kilakilā; nṛ-patayaḥ — kings; bhūtanandaḥ — Bhūtananda; atha — and then; vaṅgiriḥ — Vaṅgiri; śiśunandiḥ — Śiśunandi; ca — and; tat — his; bhrātā — brother; yaśonandiḥ — Yaśonandi; pravīrakaḥ — Pravīraka; iti — thus; ete — these; vai — indeed; varṣa-śatam — one hundred years; bhaviṣyanti — will be; adhikāni — plus; ṣaṭ — six.

Translation

These Ābhīras, Gardabhīs and Kaṅkas will enjoy the earth for 1,099 years, and the Maulas will rule for 300 years. When all of them have died off there will appear in the city of Kilakilā a dynasty of kings consisting of Bhūtananda, Vaṅgiri, Śiśunandi, Śiśunandi’s brother Yaśonandi, and Pravīraka. These kings of Kilakilā will hold sway for a total of 106 years.