Skip to main content

ŚB 12.1.19

Devanagari

तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: ।
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥

Text

tasya putras tu bhūmitras
tasya nārāyaṇaḥ sutaḥ
kāṇvāyanā ime bhūmiṁ
catvāriṁśac ca pañca ca
śatāni trīṇi bhokṣyanti
varṣāṇāṁ ca kalau yuge

Synonyms

tasya — of him (Vasudeva); putraḥ — the son; tu — and; bhūmitraḥ — Bhūmitra; tasya — his; nārāyaṇaḥ — Nārāyaṇa; sutaḥ — the son; kāṇva-ayanāḥ — kings of the Kāṇva dynasty; ime — these; bhūmim — the earth; catvāriṁśat — forty; ca — and; pañca — five; ca — and; śatāni — hundreds; trīṇi — three; bhokṣyanti — they will rule; varṣāṇām — years; ca — and; kalau yuge — in the Kali-yuga.

Translation

The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga.