Skip to main content

ŚB 11.6.25

Devanagari

यदुवंशेऽवतीर्णस्य भवत: पुरुषोत्तम ।
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥

Text

yadu-vaṁśe ’vatīrṇasya
bhavataḥ puruṣottama
śarac-chataṁ vyatīyāya
pañca-viṁśādhikaṁ prabho

Synonyms

yadu-vaṁśe — in the family of the Yadus; avatīrṇasya — who has descended; bhavataḥ — of Yourself; puruṣa-uttama — O Supreme Person; śarat-śatam — one hundred autumns; vyatīyāya — having passed; pañca-viṁśa — by twenty-five; adhikam — more; prabho — O Lord.

Translation

O Supreme Personality of Godhead, O my Lord, You have descended into the Yadu dynasty, and thus You have spent one hundred twenty-five autumns with Your devotees.