Skip to main content

ŚB 11.6.20

Devanagari

श्रीबादरायणिरुवाच
इत्यभिष्टूय विबुधै: सेश: शतधृतिर्हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रित: ॥ २० ॥

Text

śrī-bādarāyaṇir uvāca
ity abhiṣṭūya vibudhaiḥ
seśaḥ śata-dhṛtir harim
abhyabhāṣata govindaṁ
praṇamyāmbaram āśritaḥ

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; abhiṣṭūya — praising; vibudhaiḥ — along with all the demigods; sa-īśaḥ — and also Lord Śiva; śata-dhṛtiḥ — Lord Brahmā; harim — the Supreme Lord; abhyabhāṣata — spoke; govindam — to Govinda; praṇamya — offering obeisances; ambaram — in the sky; āśritaḥ — situated.

Translation

Śrī Śukadeva Gosvāmī continued: After Brahmā, along with Lord Śiva and the other demigods, thus offered prayers to the Supreme Lord, Govinda, Lord Brahmā situated himself in the sky and addressed the Lord as follows.