Skip to main content

ŚB 11.31.2-3

Devanagari

पितर: सिद्धगन्धर्वा विद्याधरमहोरगा: ।
चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजा: ॥ २ ॥
द्रष्टुकामा भगवतो निर्याणं परमोत्सुका: ।
गायन्तश्च गृणन्तश्च शौरे: कर्माणि जन्म च ॥ ३ ॥

Text

pitaraḥ siddha-gandharvā
vidyādhara-mahoragāḥ
cāraṇā yakṣa-rakṣāṁsi
kinnarāpsaraso dvijāḥ
draṣṭu-kāmā bhagavato
niryāṇaṁ paramotsukāḥ
gāyantaś ca gṛṇantaś ca
śaureḥ karmāṇi janma ca

Synonyms

pitaraḥ — the forefathers; siddha-gandharvāḥ — the Siddhas and Gandharvas; vidyādhara-mahā-uragāḥ — the Vidyādharas and the great serpents; cāraṇāḥ — the Cāraṇas; yakṣa-rakṣāṁsi — the Yakṣas and Rākṣasas; kinnara-apsarasaḥ — the Kinnaras and Apsarās; dvijāḥ — the great birds; draṣṭu-kāmāḥ — desirous of seeing; bhagavataḥ — of the Supreme Personality of Godhead; niryāṇam — the passing away; parama-utsukāḥ — very eager; gāyantaḥ — chanting; ca — and; gṛṇantaḥ — praising; ca — and; śaureḥ — of Lord Śauri (Kṛṣṇa); karmāṇi — the activities; janma — the birth; ca — and.

Translation

The forefathers, Siddhas, Gandharvas, Vidyādharas and great serpents also came, along with the Cāraṇas, Yakṣas, Rākṣasas, Kinnaras, Apsarās and relatives of Garuḍa, greatly eager to witness the departure of the Supreme Personality of Godhead. As they were coming, all these personalities variously chanted and glorified the birth and activities of Lord Śauri [Kṛṣṇa].