Skip to main content

ŚB 11.30.47

Devanagari

द्वारकायां च न स्थेयं भवद्भ‍िश्च स्वबन्धुभि: ।
मया त्यक्तां यदुपुरीं समुद्र: प्लावयिष्यति ॥ ४७ ॥

Text

dvārakāyāṁ ca na stheyaṁ
bhavadbhiś ca sva-bandhubhiḥ
mayā tyaktāṁ yadu-purīṁ
samudraḥ plāvayiṣyati

Synonyms

dvārakāyām — in Dvārakā; ca — and; na stheyam — should not remain; bhavadbhiḥ — you; ca — and; sva-bandhubhiḥ — along with your relatives; mayā — by Me; tyaktām — abandoned; yadu-purīm — the capital of the Yadus; samudraḥ — the ocean; plāvayiṣyati — will drown.

Translation

You and your relatives should not remain in Dvārakā, the capital of the Yadus, because once I have abandoned that city it will be inundated by the ocean.