Skip to main content

ŚB 10.90.45

Devanagari

तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरि: ।
ये चानुवर्तिनस्तस्य ववृधु: सर्वयादवा: ॥ ४५ ॥

Text

teṣāṁ pramāṇaṁ bhagavān
prabhutvenābhavad dhariḥ
ye cānuvartinas tasya
vavṛdhuḥ sarva-yādavāḥ

Synonyms

teṣām — for them; pramāṇam — authority; bhagavān — Lord Kṛṣṇa; prabhutvena — on account of His being the Supreme Personality of Godhead; abhavat — was; hariḥ — Lord Hari; ye — they who; ca — and; anuvartinaḥ — personal associates; tasya — His; vavṛdhuḥ — prospered; sarva — all; yādavāḥ — the Yādavas.

Translation

Because Lord Kṛṣṇa is the Supreme Personality of Godhead, the Yādavas accepted Him as their ultimate authority. And among them, all those who were His intimate associates especially flourished.