Skip to main content

ŚB 10.89.40

Devanagari

न प्रद्युम्नो नानिरुद्धो न रामो न च केशव: ।
यस्य शेकु: परित्रातुं कोऽन्यस्तदवितेश्वर: ॥ ४० ॥

Text

na pradyumno nāniruddho
na rāmo na ca keśavaḥ
yasya śekuḥ paritrātuṁ
ko ’nyas tad-aviteśvaraḥ

Synonyms

na — not; pradyumnaḥ — Pradyumna; na — not; aniruddhaḥ — Aniruddha; na — not; rāmaḥ — Balarāma; na — not; ca — also; keśavaḥ — Kṛṣṇa; yasya — whose (infants); śekuḥ — were able; paritrātum — to save; kaḥ — who; anyaḥ — else; tat — in this situation; avitā — as a protector; īśvaraḥ — capable.

Translation

“When neither Pradyumna, Aniruddha, Rāma nor Keśava can save a person, who else can possibly protect him?