Skip to main content

ŚB 10.84.2-5

Devanagari

इति सम्भाषमाणासु स्‍त्रीभि: स्‍त्रीषु नृभिर्नृषु ।
आययुर्मुनयस्तत्र कृष्णरामदिद‍ृक्षया ॥ २ ॥
द्वैपायनो नारदश्च च्यवनो देवलोऽसित: ।
विश्वामित्र: शतानन्दो भरद्वाजोऽथ गौतम: ॥ ३ ॥
राम: सशिष्यो भगवान् वसिष्ठो गालवो भृगु: ।
पुलस्त्य: कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पति: ॥ ४ ॥
द्वितस्‍त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिरा: ।
अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥

Text

iti sambhāṣamāṇāsu
strībhiḥ strīṣu nṛbhir nṛṣu
āyayur munayas tatra
kṛṣṇa-rāma-didṛkṣayā
dvaipāyano nāradaś ca
cyavano devalo ’sitaḥ
viśvāmitraḥ śatānando
bharadvājo ’tha gautamaḥ
rāmaḥ sa-śiṣyo bhagavān
vasiṣṭho gālavo bhṛguḥ
pulastyaḥ kaśyapo ’triś ca
mārkaṇḍeyo bṛhaspatiḥ
dvitas tritaś caikataś ca
brahma-putrās tathāṅgirāḥ
agastyo yājñavalkyaś ca
vāmadevādayo ’pare

Synonyms

iti — thus; sambhāṣamāṇāsu — as they were conversing; strībhiḥ — with women; strīṣu — women; nṛbhiḥ — with men; nṛṣu — men; āyayuḥ — arrived; munayaḥ — great sages; tatra — at that place; kṛṣṇa-rāma — Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā — with the desire to see; dvaipāyanaḥ — Dvaipāyana Vedavyāsa; nāradaḥ — Nārada; ca — and; cyavanaḥ devalaḥ asitaḥ — Cyavana, Devala and Asita; viśvāmitraḥ śatānandaḥ — Viśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ — Bharadvāja and Gautama; rāmaḥ — Paraśurāma; sa — with; śiṣyaḥ — his disciples; bhagavān — the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥ — Vasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca — Pulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥ — Mārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca — Dvita, Trita and Ekata; brahma-putrāḥ — sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā — and also; aṅgirāḥ — Aṅgirā; agastyaḥ yājñavalkyaḥ ca — Agastya and Yājñavalkya; vāmadeva-ādayaḥ — led by Vāmadeva; apare — others.

Translation

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.