Skip to main content

ŚB 10.84.14

Devanagari

श्रीशुक उवाच
निशम्येत्थं भगवत: कृष्णस्याकुण्ठमेधस: ।
वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धिय: ॥ १४ ॥

Text

śrī-śuka uvāca
niśamyetthaṁ bhagavataḥ
kṛṣṇasyākuṇtha-medhasaḥ
vaco duranvayaṁ viprās
tūṣṇīm āsan bhramad-dhiyaḥ

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; niśamya — hearing; ittham — such; bhagavataḥ — of the Supreme Lord; kṛṣṇasya — Kṛṣṇa; akuṇṭha — unrestricted; medhasaḥ — whose wisdom; vacaḥ — the words; duranvayam — difficult to comprehend; viprāḥ — the learned brāhmaṇas; tūṣṇīm — silent; āsan — were; bhramat — unsteady; dhiyaḥ — their minds.

Translation

Śukadeva Gosvāmī said: Hearing such unfathomable words from the unlimitedly wise Lord Kṛṣṇa, the learned brāhmaṇas remained silent, their minds bewildered.