Skip to main content

ŚB 10.74.51

Devanagari

राजसूयावभृथ्येन स्‍नातो राजा युधिष्ठिर: ।
ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥

Text

rājasūyāvabhṛthyena
snāto rājā yudhiṣṭhiraḥ
brahma-kṣatra-sabhā-madhye
śuśubhe sura-rāḍ iva

Synonyms

rājasūya — of the Rājasūya sacrifice; avabhṛthyena — by the final, avabhṛtya ritual; snātaḥ — bathed; rājā yudhiṣṭhiraḥ — King Yudhiṣṭhira; brahma-kṣatra — of brāhmaṇas and kṣatriyas; sabhā — of the assembly; madhye — in the midst; śuśubhe — he appeared brilliant; sura — of the demigods; rāṭ — the King (Lord Indra); iva — like.

Translation

Purified in the final, avabhṛthya ritual, which marked the successful completion of the Rājasūya sacrifice, King Yudhiṣṭhira shone among the assembled brāhmaṇas and kṣatriyas like the King of the demigods himself.