Skip to main content

ŚB 10.73.31

Devanagari

जरासन्धं घातयित्वा भीमसेनेन केशव: ।
पार्थाभ्यां संयुत: प्रायात् सहदेवेन पूजित: ॥ ३१ ॥

Text

jarāsandhaṁ ghātayitvā
bhīmasenena keśavaḥ
pārthābhyāṁ saṁyutaḥ prāyāt
sahadevena pūjitaḥ

Synonyms

jarāsandham — Jarāsandha; ghātayitvā — having had killed; bhīmasenena — by Bhīmasena; keśavaḥ — Lord Kṛṣṇa; pārthābhyam — by the two sons of Pṛthā (Bhīma and Arjuna); saṁyutaḥ — accompanied; prāyāt — He departed; sahadevena — by Sahadeva; pūjitaḥ — worshiped.

Translation

Having arranged for Bhīmasena to kill Jarāsandha, Lord Keśava accepted worship from King Sahadeva and then departed with the two sons of Pṛthā.