Skip to main content

ŚB 10.63.20

Devanagari

तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥

Text

tan-mātā koṭarā nāma
nagnā makta-śiroruhā
puro ’vatasthe kṛṣṇasya
putra-prāṇa-rirakṣayā

Synonyms

tat — his (Bāṇāsura’s); mātā — mother; koṭarā nāma — named Koṭarā; nagnā — naked; mukta — loosened; śiraḥ-ruhā — her hair; puraḥ — in front; avatasthe — stood; kṛṣṇasya — of Kṛṣṇa; putra — her son’s; prāṇa — life; rirakṣayā — hoping to save.

Translation

Just then Bāṇāsura’s mother, Koṭarā, desiring to save her son’s life, appeared before Lord Kṛṣṇa naked and with her hair undone.