Skip to main content

ŚB 10.61.16

Devanagari

वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांस: पावनो वह्निर्मित्रविन्दात्मजा: क्षुधि: ॥ १६ ॥

Text

vṛko harṣo ’nilo gṛdhro
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ

Synonyms

vṛkaḥ harṣaḥ anilaḥ gṛdhraḥ — Vṛka, Harṣa, Anila and Gṛdhra; vardhana-unnādaḥ — Vardhana and Unnāda; eva ca — also; mahāṁsaḥ pāvanaḥ vahniḥ — Mahāṁsa, Pāvana and Vahni; mitravindā — of Mitravindā; ātmajāḥ — sons; kṣudhiḥ — Kṣudhi.

Translation

Mitravindā’s sons were Vṛka, Harṣa, Anila, Gṛdhra, Vardhana, Unnāda, Mahāṁsa, Pāvana, Vahni and Kṣudhi.