Skip to main content

ŚB 10.55.12

Devanagari

रतिरुवाच
भवान् नारायणसुत: शम्बरेणहृतो गृहात् ।
अहं तेऽधिकृता पत्नी रति: कामो भवान् प्रभो ॥ १२ ॥

Text

ratir uvāca
bhavān nārāyaṇa-sutaḥ
śambareṇa hṛto gṛhāt
ahaṁ te ’dhikṛtā patnī
ratiḥ kāmo bhavān prabho

Synonyms

ratiḥ uvāca — Rati said; bhavān — You; nārāyaṇa-sutah — the son of Lord Nārāyaṇa; śambareṇa — by Śambara; hṛtaḥ — stolen; gṛhāt — from Your home; aham — I; te — Your; adhikṛtā — legitimate; patnī — wife; ratiḥ — Rati; kāmaḥ — Cupid; bhavān — You; prabho — O master.

Translation

Rati said: You are the son of Lord Nārāyaṇa and were kidnapped from Your parents’ home by Śambara. I, Rati, am Your legitimate wife, O master, because You are Cupid.