Skip to main content

ŚB 10.53.22

Devanagari

भीष्मकन्या वरारोहा काङ्‍क्षन्त्यागमनं हरे: । प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२ ॥

Text

bhīṣma-kanyā varārohā
kāṅkṣanty āgamanaṁ hareḥ
pratyāpattim apaśyantī
dvijasyācintayat tadā

Synonyms

bhīṣma-kanyā — the daughter of Bhīṣmaka; vara-ārohā — having lovely hips; kāṅkṣantī — waiting for; āgamanam — the arrival; hareḥ — of Kṛṣṇa; pratyāpattim — the return; apaśyantī — not seeing; dvijasya — of the brāhmaṇa; acintayat — thought; tadā — then.

Translation

The lovely daughter of Bhīṣmaka anxiously awaited the arrival of Kṛṣṇa, but when she did not see the brāhmaṇa return she thought as follows.