Skip to main content

ŚB 10.49.1-2

Devanagari

श्रीशुक उवाच
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।
ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।
कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २ ॥

Text

śrī-śuka uvāca
sa gatvā hāstinapuraṁ
pauravendra-yaśo-’ṅkitam
dadarśa tatrāmbikeyaṁ
sa-bhīṣmaṁ viduraṁ pṛthām
saha-putraṁ ca bāhlīkaṁ
bhāradvājaṁ sa-gautamam
karnaṁ suyodhanaṁ drauṇiṁ
pāṇḍavān suhṛdo ’parān

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; saḥ — he (Akrūra); gatvā — going; hāstina-puram — to Hastināpura; paurava-indra — of the rulers of the dynasty of Pūru; yaśaḥ — by the glory; aṅkitam — decorated; dadarśa — he saw; tatra — there; āmbikeyam — the son of Ambikā (Dhṛtarāṣṭra); sa — together with; bhīṣmam — Bhīṣma; viduram — Vidura; pṛthām — Pṛthā (Kuntī, the widow of King Pāṇḍu); saha-putram — with his son (namely, Somadatta); ca — and; bāhlīkam — Mahārāja Bāhlīka; bhāradvājam — Droṇa; sa — and; gautamam — Kṛpa; karṇam — Karṇa; suyodhanam — Duryodhana; drauṇim — the son of Droṇa (Aśvatthāmā); pāṇḍavān — the sons of Pāṇḍu; suhṛdaḥ — friends; aparān — other.

Translation

Śukadeva Gosvāmī said: Akrūra went to Hastināpura, the city distinguished by the glory of the Paurava rulers. There he saw Dhṛtarāṣṭra, Bhīṣma, Vidura and Kuntī, along with Bāhlika and his son Somadatta. He also saw Droṇācārya, Kṛpācārya, Karṇa, Duryodhana, Aśvatthāmā, the Pāṇḍavas and other close friends.