Skip to main content

ŚB 10.46.48

Devanagari

अक्रूर आगत: किं वा य: कंसस्यार्थसाधक: ।
येन नीतो मधुपुरीं कृष्ण: कमललोचन: ॥ ४८ ॥

Text

akrūra āgataḥ kiṁ vā
yaḥ kaṁsasyārtha-sādhakaḥ
yena nīto madhu-purīṁ
kṛṣṇaḥ kamala-locanaḥ

Synonyms

akrūraḥ — Akrūra; āgataḥ — has come; kim — perhaps; yaḥ — who; kaṁsasya — of King Kaṁsa; artha — of the purpose; sādhakaḥ — the executor; yena — by whom; nītaḥ — brought; madhu-purīm — to Mathurā City; kṛṣṇaḥ — Kṛṣṇa; kamala — lotuslike; locanaḥ — whose eyes.

Translation

“Perhaps Akrūra has returned — he who fulfilled Kaṁsa’s desire by taking lotus-eyed Kṛṣṇa to Mathurā.

Purport

The gopīs angrily spoke this statement.