Skip to main content

ŚB 10.44.40

Devanagari

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादय: । अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिण: ॥ ४० ॥

Text

tasyānujā bhrātaro ’ṣṭau
kaṅka-nyagrodhakādayaḥ
abhyadhāvann ati-kruddhā
bhrātur nirveśa-kāriṇaḥ

Synonyms

tasya — of him, Kaṁsa; anujāḥ — younger; bhrātaraḥ — the brothers; aṣṭau — eight; kaṅka-nyagrodhaka-ādayaḥ — Kaṅka, Nyagrodhaka and the others; abhyadhāvan — ran forward to attack; ati-kruddhāḥ — infuriated; bhrātuḥ — to their brother; nirveśa — repayment of the debt; kāriṇaḥ — doing.

Translation

Kaṁsa’s eight younger brothers, led by Kaṅka and Nyagrodhaka, then attacked the Lords in a rage, seeking to avenge their brother’s death.