Skip to main content

ŚB 10.37.15-20

Devanagari

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।
कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १५ ॥
तस्यानु शङ्खयवनमुराणां नरकस्य च ।
पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १६ ॥
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।
नृगस्य मोक्षणं शापाद्‌द्वारकायां जगत्पते ॥ १७ ॥
स्यमन्तकस्य च मणेरादानं सह भार्यया ।
मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामत: ॥ १८ ॥
पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् ।
दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ १९ ॥
यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् ।
कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २० ॥

Text

cāṇūraṁ muṣṭikaṁ caiva
mallān anyāṁś ca hastinam
kaṁsaṁ ca nihataṁ drakṣye
paraśvo ’hani te vibho
tasyānu śaṅkha-yavana-
murāṇāṁ narakasya ca
pārijātāpaharaṇam
indrasya ca parājayam
udvāhaṁ vīra-kanyānāṁ
vīrya-śulkādi-lakṣaṇam
nṛgasya mokṣaṇaṁ śāpād
dvārakāyāṁ jagat-pate
syamantakasya ca maṇer
ādānaṁ saha bhāryayā
mṛta-putra-pradānaṁ ca
brāhmaṇasya sva-dhāmataḥ
pauṇḍrakasya vadhaṁ paścāt
kāśi-puryāś ca dīpanam
dantavakrasya nidhanaṁ
caidyasya ca mahā-kratau
yāni cānyāni vīryāṇi
dvārakām āvasan bhavān
kartā drakṣyāmy ahaṁ tāni
geyāni kavibhir bhuvi

Synonyms

cāṇūram — Cāṇūra; muṣṭikam — Muṣṭika; ca — and; eva — also; mallān — the wrestlers; anyān — others; ca — and; hastinam — the elephant (Kuvalayāpīḍa); kaṁsam — King Kaṁsa; ca — and; nihatam — killed; drakṣye — I will see; para-śvaḥ — the day after tomorrow; ahani — on that day; te — by You; vibho — O almighty Lord; tasya anu — after that; śaṅkha-yavana-murāṇām — of the demons Śaṅkha (Pañcajana), Kālayavana and Mura; narakasya — of Narakāsura; ca — as well; pārijāta — of the heavenly pārijāta flower; apaharaṇam — the stealing; indrasya — of Lord Indra; ca — and; parājayam — the defeat; udvāham — the marriage; vīra — of heroic kings; kanyānām — of the daughters; vīrya — by Your valor; śulka — as the payment for the brides; ādi — and so forth; lakṣaṇam — characterized; nṛgasya — of King Nṛga; mokṣaṇam — the deliverance; śāpāt — from his curse; dvārakāyām — in the city of Dvārakā; jagat-pate — O master of the universe; syamantakasya — named Syamantaka; ca — and; maṇeḥ — of the jewel; ādānam — the taking; saha — together with; bhāryayā — a wife (Jāmbavatī); mṛta — dead; putra — of the son; pradānam — the presenting; ca — and; brāhmaṇasya — of a brāhmaṇa; sva-dhāmataḥ — from Your own domain (i.e., from the abode of Death); pauṇḍrakasya — of Pauṇḍraka; vadham — the killing; paścāt — after; kāśi-puryāḥ — of the city of Kāśī (Benares); ca — and; dīpanam — the burning; dantavakrasya — of Dantavakra; nidhanam — the demise; caidyasya — of Caidya (Śiśupāla); ca — and; mahā-kratau — during the great sacrificial performance (the Rājasūya-yajña of Mahārāja Yudhiṣṭhira); yāni — which; ca — and; anyāni — other; vīryāṇi — great feats; dvārakām — in Dvārakā; āvasan — dwelling; bhavān — You; kartā — are going to perform; drakṣyāmi — will see; aham — I; tāni — them; geyāni — to be sung about; kavibhiḥ — by poets; bhuvi — on this earth.

Translation

In just two days, O almighty Lord, I will see the deaths of Cāṇūra, Muṣṭika and other wrestlers, along with those of the elephant Kuvalayāpīḍa and King Kaṁsa — all by Your hand. Then I will see You kill Kālayavana, Mura, Naraka and the conch demon, and I will also see You steal the pārijāta flower and defeat Indra. I will then see You marry many daughters of heroic kings after paying for them with Your valor. Then, O Lord of the universe, in Dvārakā You will deliver King Nṛga from a curse and take for Yourself the Syamantaka jewel, together with another wife. You will bring back a brāhmaṇa’s dead son from the abode of Your servant Yamarāja, and thereafter You will kill Pauṇḍraka, burn down the city of Kāśī and slay Dantavakra, and You will also put an end to the King of Cedi during the great Rājasūya sacrifice. I shall see all these heroic pastimes, along with many others You will perform during Your residence in Dvārakā. These pastimes are glorified on this earth in the songs of transcendental poets.