Skip to main content

ŚB 10.18.23

Devanagari

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादय: ।
क्रीडायां जयिनस्तांस्तानूहु: कृष्णादयो नृप ॥ २३ ॥

Text

rāma-saṅghaṭṭino yarhi
śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
ūhuḥ kṛṣṇādayo nṛpa

Synonyms

rāma-saṅghaṭṭinaḥ — the members of Lord Balarāma’s party; yarhi — when; śrīdāma-vṛṣabha-ādayaḥ — Śrīdāmā, Vṛṣabha and others (such as Subala); krīḍāyām — in the games; jayinaḥ — victorious; tān tān — each of them; ūhuḥ — carried; kṛṣṇa-ādayaḥ — Kṛṣṇa and the members of His party; nṛpa — O King.

Translation

My dear King Parīkṣit, when Śrīdāmā, Vṛṣabha and the other members of Lord Balarāma’s party were victorious in these games, Kṛṣṇa and His followers had to carry them.