Skip to main content

ŚB 1.7.50

Devanagari

नकुल: सहदेवश्च युयुधानो धनञ्जय: ।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषित: ॥ ५० ॥

Text

nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ

Synonyms

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — and; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — the Personality of Godhead; devakī-putraḥ — the son of Devakī, Lord Śrī Kṛṣṇa; ye — those; ca — and; anye — others; yāḥ — those; ca — and; yoṣitaḥ — ladies.

Translation

Nakula and Sahadeva [the younger brothers of the King] and also Sātyaki, Arjuna, the Personality of Godhead Lord Sri Kṛṣṇa, son of Devakī, and the ladies and others all unanimously agreed with the King.