Skip to main content

CC Madhya 9.352

Bengali

মধ্যাহ্ন করিলা প্রভু নিজগণ লঞা ।
সার্বভৌম-ঘরে ভিক্ষা করিলা আসিয়া ॥ ৩৫২ ॥

Text

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā

Synonyms

madhyāhna — noon lunch; karilā — performed; prabhu — Śrī Caitanya Mahāprabhu; nija-gaṇa lañā — accompanied by associates; sārvabhauma-ghare — at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā — lunch; karilā — performed; āsiyā — coming.

Translation

Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.