Skip to main content

CC Madhya 9.248

Bengali

মধ্বাচার্য আনি’ তাঁরে করিলা স্থাপন ।
অদ্যাবধি সেবা করে তত্ত্ববাদিগণ ॥ ২৪৮ ॥

Text

madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa

Synonyms

madhva-ācārya — Madhvācārya; āni’ — bringing; tāṅre — Him; karilā sthāpana — installed; adya-avadhi — to date; sevā kare — worship; tattvavādi-gaṇa — the Tattvavādīs.

Translation

Madhvācārya brought this dancing Gopāla Deity to Uḍupī and installed Him in the temple. To date, the followers of Madhvācārya, known as Tattvavādīs, worship this Deity.