Skip to main content

CC Madhya 9.207

Bengali

শুনিঞা প্রভুর আনন্দিত হৈল মন ।
রামদাস-বিপ্রের কথা হইল স্মরণ ॥ ২০৭ ॥

Text

śuniñā prabhura ānandita haila mana
rāmadāsa-viprera kathā ha-ila smaraṇa

Synonyms

śuniñā — hearing; prabhura — of Śrī Caitanya Mahāprabhu; ānandita — very pleased; haila — became; mana — the mind; rāmadāsa-viprera — of the brāhmaṇa known as Rāmadāsa; kathā — words; ha-ila smaraṇa — He remembered.

Translation

When Śrī Caitanya Mahāprabhu heard this story, He was very pleased, and He remembered the words of Rāmadāsa Vipra.