Skip to main content

CC Madhya 9.197

Bengali

তাঁরে আশ্বাসিয়া প্রভু করিলা গমন ।
কৃতমালায় স্নান করি আইলা দুর্বশন ॥ ১৯৭ ॥

Text

tāṅre āśvāsiyā prabhu karilā gamana
kṛtamālāya snāna kari āilā durvaśana

Synonyms

tāṅre āśvāsiyā — assuring him; prabhu — Śrī Caitanya Mahāprabhu; karilā gamana — departed; kṛtamālāya — in the river known as Kṛtamālā; snāna kari — bathing; āilā — came; durvaśana — to Durvaśana.

Translation

After thus assuring the brāhmaṇa, Śrī Caitanya Mahāprabhu proceeded further into southern India and finally arrived at Durvaśana, where He bathed in the river Kṛtamālā.

Purport

Presently the Kṛtamālā River is known as the river Bhāgāi or Vaigai. This river has three tributaries, named Surulī, Varāha-nadī and Baṭṭilla-guṇḍu. The river Kṛtamālā is also mentioned in Śrīmad-Bhāgavatam (11.5.39) by the sage Karabhājana.