Skip to main content

CC Madhya 9.163

Bengali

চাতুর্মাস্য পূর্ণ হৈল, ভট্ট-আজ্ঞা লঞা ।
দক্ষিণ চলিলা প্রভু শ্রীরঙ্গ দেখিয়া ॥ ১৬৩ ॥

Text

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

Synonyms

cāturmāsya — the period of Cāturmāsya; pūrṇa haila — became completed; bhaṭṭa-ājñā lañā — taking permission from Veṅkaṭa Bhaṭṭa; dakṣiṇa — south; calilā — proceeded; prabhu — Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā — visiting Śrī Raṅga.

Translation

When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga, He proceeded further toward southern India.