Skip to main content

CC Madhya 8.107

Bengali

ইতস্ততস্তামনুসৃত্য রাধিকা-
মনঙ্গবাণব্রণখিন্নমানসঃ ।
কৃতানুতাপঃ স কলিন্দনন্দিনী
তটান্তকুঞ্জে বিষসাদ মাধবঃ ॥ ১০৭ ॥

Text

itas tatas tām anusṛtya rādhikām
anaṅga-bāṇa-vraṇa-khinna-mānasaḥ
kṛtānutāpaḥ sa kalinda-nandinī
taṭānta-kuñje viṣasāda mādhavaḥ

Synonyms

itaḥ tataḥ — hither and thither; tām — Her; anusṛtya — searching out; rādhikām — Śrīmatī Rādhārāṇī; anaṅga — of Cupid; bāṇa-vraṇa — by a wound from the arrow; khinna-mānasaḥ — whose heart is injured; kṛta-anutāpaḥ — repentant for misbehavior; saḥ — He (Lord Kṛṣṇa); kalinda-nandinī — of the river Yamunā; taṭa-anta — on the edge of the bank; kuñje — in the bushes; viṣasāda — lamented; mādhavaḥ — Lord Kṛṣṇa.

Translation

“ ‘Being afflicted by the arrow of Cupid and unhappily regretting His mistreating Śrīmatī Rādhārāṇī, Mādhava, Lord Kṛṣṇa, began to search for Her along the banks of the Yamunā River. When He failed to find Her, He entered the bushes of Vṛndāvana and began to lament.’

Purport

These two verses are from the Gīta-govinda (3.1-2), written by Jayadeva Gosvāmī.