Skip to main content

CC Madhya 7.58

Bengali

ভট্টাচার্য-সঙ্গে আর যত নিজগণ ।
জগন্নাথ প্রদক্ষিণ করি’ করিলা গমন ॥ ৫৮ ॥

Text

bhaṭṭācārya-saṅge āra yata nija-gaṇa
jagannātha pradakṣiṇa kari’ karilā gamana

Synonyms

bhaṭṭācārya-saṅge — with Sārvabhauma Bhaṭṭācārya; āra — and; yata — all; nija-gaṇa — personal devotees; jagannātha — Lord Jagannātha; pradakṣiṇa — circumambulation; kari’ — finishing; karilā — made; gamana — departure.

Translation

Accompanied by His personal associates and Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu circumambulated the altar of Jagannātha. The Lord then departed on His South Indian tour.