Skip to main content

CC Madhya 6.41

Bengali

বহুত প্রসাদ সার্বভৌম আনাইল ।
তবে মহাপ্রভু সুখে ভোজন করিল ॥ ৪১ ॥

Text

bahuta prasāda sārvabhauma ānāila
tabe mahāprabhu sukhe bhojana karila

Synonyms

bahuta prasāda — varieties of food offered to Lord Jagannātha; sārvabhauma — Sārvabhauma Bhaṭṭācārya; ānāila — caused to bring them; tabe — at that time; mahāprabhu — Śrī Caitanya Mahāprabhu; sukhe — in happiness; bhojana — lunch; karila — accepted.

Translation

Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasādam from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness.