Skip to main content

CC Madhya 6.31

Bengali

সার্বভৌমে জানাঞা সবা নিল অভ্যন্তরে ।
নিত্যানন্দ-গোসাঞিরে তেঁহো কৈল নমস্কারে ॥ ৩১ ॥

Text

sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre

Synonyms

sārvabhaume — Sārvabhauma Bhaṭṭācārya; jānāñā — informing and taking permission; sabā — all the devotees; nila — took; abhyantare — within the house; nityānanda-gosāñire — unto Nityānanda Prabhu; teṅho — Sārvabhauma Bhaṭṭācārya; kaila — offered; namaskāre — obeisances.

Translation

Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.