Skip to main content

CC Madhya 6.222

Bengali

বসিতে আসন দিয়া দুঁহেত বসিলা ।
প্রসাদান্ন খুলি’ প্রভু তাঁর হাতে দিলা ॥ ২২২ ॥

Text

vasite āsana diyā duṅheta vasilā
prasādānna khuli’ prabhu tāṅra hāte dilā

Synonyms

vasite — to sit; āsana — carpet; diyā — offering; duṅheta — both of them; vasilā — sat down; prasāda-anna — the prasādam; khuli’ — opening; prabhu — Śrī Caitanya Mahāprabhu; tāṅra — his; hāte — in the hand; dilā — offered.

Translation

The Bhaṭṭācārya offered a carpet for the Lord to sit upon, and both of them sat there. Then Śrī Caitanya Mahāprabhu opened the prasādam and placed it in the hands of the Bhaṭṭācārya.