Skip to main content

CC Madhya 6.193

Bengali

ভট্টাচার্যের প্রার্থনাতে প্রভু ব্যাখ্যা কৈল ।
তাঁর নব অর্থ-মধ্যে এক না ছুইঁল ॥ ১৯৩ ॥

Text

bhaṭṭācāryera prārthanāte prabhu vyākhyā kaila
tāṅra nava artha-madhye eka nā chuṅila

Synonyms

bhaṭṭācāryera — of Sārvabhauma Bhaṭṭācārya; prārthanāte — on the request; prabhu — Lord Śrī Caitanya Mahāprabhu; vyākhyā — explanation; kaila — made; tāṅra — his; nava artha — of the nine different types of explanations; madhye — in the midst; eka — one; — not; chuṅila — touched.

Translation

Upon the request of Sārvabhauma Bhaṭṭācārya, Lord Caitanya Mahāprabhu began to explain the verse, without touching upon the nine explanations given by the Bhaṭṭācārya.