Skip to main content

CC Madhya 4.21

Bengali

পূর্বে শ্ৰীমাধব-পুরী আইলা বৃন্দাবন ।
ভ্রমিতে ভ্রমিতে গেলা গিরি গোবর্ধন ॥ ২১ ॥

Text

pūrve śrī-mādhava-purī āilā vṛndāvana
bhramite bhramite gelā giri govardhana

Synonyms

pūrve — formerly; śrī-mādhava-purī — Śrīla Mādhavendra Purī; āilā — came; vṛndāvana — to Vṛndāvana; bhramite bhramite — while traveling; gelā — went; giri govardhana — to the hill known as Govardhana.

Translation

Once, Śrī Mādhavendra Purī traveled to Vṛndāvana, where he came upon the hill known as Govardhana.