Skip to main content

CC Madhya 25.235

Bengali

সবা সঙ্গে লঞা প্রভু মিশ্র-বাসা আইলা ।
সার্বভৌম, পণ্ডিত-গোসাঞি নিমন্ত্রণ কৈলা ॥ ২৩৫ ॥

Text

sabā saṅge lañā prabhu miśra-vāsā āilā
sārvabhauma, paṇḍita-gosāñi nimantraṇa kailā

Synonyms

sabā saṅge lañā — taking all of them; prabhu — Śrī Caitanya Mahāprabhu; miśra-vāsā āilā — came to Kāśī Miśra’s house; sārvabhauma — Sārvabhauma Bhaṭṭācārya; paṇḍita-gosāñi — Gadādhara Paṇḍita; nimantraṇa kailā — invited the Lord to take prasādam.

Translation

The Lord and all His devotees then went to the residence of Kāśī Miśra. Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi also invited the Lord to dine at their homes.