Skip to main content

CC Madhya 25.234

Bengali

‘মহাপ্রভু আইলা’ — গ্রামে কোলাহল হৈল ।
সার্বভৌম, রামানন্দ, বাণীনাথ মিলিল ॥ ২৩৪ ॥

Text

‘mahāprabhu āilā’ — grāme kolāhala haila
sārvabhauma, rāmānanda, vāṇīnātha milila

Synonyms

mahāprabhu āilā — Śrī Caitanya Mahāprabhu has arrived; grāme — in the town; kolāhala haila — there was spreading of the news; sārvabhauma — Sārvabhauma; rāmānanda — Rāmānanda; vāṇīnātha — Vāṇīnātha; milila — came and met Him.

Translation

When the news spread that Śrī Caitanya Mahāprabhu had arrived at Jagannātha Purī, devotees like Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya all came to meet Him.