Skip to main content

CC Madhya 25.197

Bengali

তবে যদি মহাপ্রভু বারাণসী আইলা ।
তাঁরে মিলি’ রায় আপন-বৃত্তান্ত কহিলা ॥ ১৯৭ ॥

Text

tabe yadi mahāprabhu vārāṇasī āilā
tāṅre mili’ rāya āpana-vṛttānta kahilā

Synonyms

tabe — at this moment; yadi — when; mahāprabhu — Śrī Caitanya Mahāprabhu; vārāṇasī āilā — came to Vārāṇasī; tāṅre mili’ — meeting Him; rāya — Subuddhi Rāya; āpana-vṛttānta kahilā — explained his personal situation.

Translation

In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.