Skip to main content

CC Madhya 25.186

Bengali

এথা রূপ-গোসাঞি যবে মথুরা আইলা ।
ধ্রুবঘাটে তাঁরে সুবুদ্ধিরায় মিলিলা ॥ ১৮৬ ॥

Text

ethā rūpa-gosāñi yabe mathurā āilā
dhruva-ghāṭe tāṅre subuddhi-rāya mililā

Synonyms

ethā — there; rūpa-gosāñi — Rūpa Gosāñi; yabe — when; mathurā āilā — came to Mathurā; dhruva-ghāṭe — at the bank of the Yamunā known as Dhruva-ghāṭa; tāṅre — him; subuddhi-rāya — a devotee of Lord Caitanya named Subuddhi Rāya; mililā — met.

Translation

When Rūpa Gosvāmī reached Mathurā, he met Subuddhi Rāya on the banks of the Yamunā, at a place called Dhruva-ghāṭa.