Skip to main content

CC Madhya 25.168

Bengali

নিজগণ লঞা প্রভু কহে হাস্য করি’ ।
“কাশীতে আমি আইলাঙ বেচিতে ভাবকালি ॥ ১৬৮ ॥

Text

nija-gaṇa lañā prabhu kahe hāsya kari’
kāśīte āmi āilāṅa vecite bhāvakāli

Synonyms

nija-gaṇa lañā — with His personal associates; prabhu kahe — Śrī Caitanya Mahāprabhu said; hāsya kari’ — laughingly; kāśīte — in Kāśī; āmi āilāṅa — I came; vecite — to sell; bhāvakāli — emotional ecstatic love.

Translation

Among His own associates, Śrī Caitanya Mahāprabhu laughingly said, “I came here to sell My emotional ecstatic love.