Skip to main content

CC Madhya 25.143-144

Bengali

অর্থোঽয়ং ব্রহ্মসূত্রাণাং ভারতার্থবিনির্ণয়ঃ ।
গায়ত্রীভাষ্যরূপোঽসৌ বেদার্থপরিবৃংহিতঃ ॥ ১৪৩ ॥
পুরাণানাং সামরূপঃ সাক্ষাদ্‌ভগবতোদিতঃ ।
দ্বাদশস্কন্ধযুক্তোঽয়ং শতবিচ্ছেদ-সংযুতঃ ।
গ্রন্থোঽষ্টাদশসাহস্রঃ শ্রীমদ্ভাগবতাভিধঃ ॥ ১৪৪ ॥

Text

artho ’yaṁ brahma-sūtrāṇāṁ
bhāratārtha-vinirṇayaḥ
gāyatrī-bhāṣya-rūpo ’sau
vedārtha-paribṛṁhitaḥ
purāṇānāṁ sāma-rūpaḥ
sākṣād-bhagavatoditaḥ
dvādaśa-skandha-yukto ’yaṁ
śata-viccheda-saṁyutaḥ
grantho ’ṣṭādaśa-sāhasraḥ
śrīmad-bhāgavatābhidhaḥ

Synonyms

arthaḥ ayam — this is the meaning; brahma-sūtrāṇām — of the aphorisms of the Vedānta-sūtra; bhārata-artha-vinirṇayaḥ — the ascertainment of the Mahābhārata; gāyatrī-bhāṣya-rūpaḥ — the purport of Brahma-gāyatrī, the mother of the Vedic literatures; asau — that; veda-artha-paribṛṁhitaḥ — expanded by the meanings of all the Vedas; purāṇānām — of the Purāṇas; sāma-rūpaḥ — the best (like the Sāma among the Vedas); sākṣāt — directly; bhagavatā uditaḥ — spoken by Vyāsadeva, an incarnation of the Supreme Personality of Godhead; dvādaśa-skanda-yuktaḥ — having twelve cantos; ayam — this; śata-viccheda-saṁyutaḥ — having 335 chapters; granthaḥ — this great literature; aṣṭādaśa-sāhasraḥ — having 18,000 verses; śrīmad-bhāgavata-abhidhaḥ — named Śrīmad-Bhāgavatam.

Translation

“ ‘The meaning of the Vedānta-sūtra is present in Śrīmad-Bhāgavatam. The full purport of the Mahābhārata is also there. The commentary of the Brahma-gāyatrī is also there and fully expanded with all Vedic knowledge. Śrīmad-Bhāgavatam is the supreme Purāṇa, and it was compiled by the Supreme Personality of Godhead in His incarnation as Vyāsadeva. There are twelve cantos, 335 chapters and eighteen thousand verses.’

Purport

This is a quotation from the Garuḍa Purāṇa.